प्र ते॑ अग्ने ह॒विष्म॑तीमिय॒र्म्यच्छा॑ सुद्यु॒म्नां रा॒तिनीं॑ घृ॒ताची॑म्। प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत्॥
pra te agne haviṣmatīm iyarmy acchā sudyumnāṁ rātinīṁ ghṛtācīm | pradakṣiṇid devatātim urāṇaḥ saṁ rātibhir vasubhir yajñam aśret ||
प्र। ते॒। अ॒ग्ने॒। ह॒विष्म॑तीम्। इ॒य॒र्मि॒। अच्छ॑। सु॒ऽद्यु॒म्नाम्। रा॒तिनी॑म्। घृ॒ताची॑म्। प्र॒ऽद॒क्षि॒णित्। दे॒वता॑तिम्। उ॒रा॒णः। सम्। रा॒तिऽभिः॑। वसु॑ऽभिः। य॒ज्ञम्। अ॒श्रे॒त्॥
स्वामी दयानन्द सरस्वती
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
उत्तम स्तुति
स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः किं कार्यमित्याह।
हे अग्ने विद्वन्नहं ते तव शिक्षया यथोराणः प्रदक्षिणित् कश्चिज्जनो वसुभी रातिभिः सह हविष्मतीं सुद्युम्नां रातिनीं देवतातिं घृताचीं यज्ञं च समश्रेत् तथैतामच्छ प्रेयर्मि ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should men do is told further.
O learned person you shine like the fire, through your teaching. I approach this (fire) like a man who breathes well, who treads on the right path, takes recourse to the divine and Yajna where various oblations are put. That Yajna is brilliant and gives joy and happiness to others, makes our living cheerful and gives sound earned by hard toil in the day.
