मि॒त्रश्च॒ तुभ्यं॒ वरु॑णः सह॒स्वोऽग्ने॒ विश्वे॑ म॒रुतः॑ सु॒म्नम॑र्चन्। यच्छो॒चिषा॑ सहसस्पुत्र॒ तिष्ठा॑ अ॒भि क्षि॒तीः प्र॒थय॒न्त्सूर्यो॒ नॄन्॥
mitraś ca tubhyaṁ varuṇaḥ sahasvo gne viśve marutaḥ sumnam arcan | yac chociṣā sahasas putra tiṣṭhā abhi kṣitīḥ prathayan sūryo nṝn ||
मि॒त्रः। च॒। तुभ्य॑म्। वरु॑णः। स॒ह॒स्वः॒। अग्ने॑। विश्वे॑। म॒रुतः॑। सु॒म्नम्। अ॒र्च॒न्। यत्। शो॒चिषा॑। स॒ह॒सः॒। पु॒त्र॒। तिष्ठाः॑। अ॒भि। क्षि॒तीः। प्र॒थय॑न्। सूर्यः॑। नॄन्॥
स्वामी दयानन्द सरस्वती
फिर मनुष्य क्या करें, इस विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
'मित्र, वरुण व मरुत्'
स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः किं कुर्य्युरित्याह।
हे सहस्वोऽग्ने तुभ्यं यौ मित्रौ वरुणश्चार्चतस्तौ त्वमर्च। हे सहसस्पुत्र यद्यतः शोचिषा सूर्य्य इव त्वं यान् क्षितीर्नॄन् प्रथयन् सन्नभितिष्ठास्तस्मात्त्वं विश्वे मरुतः सुम्नमर्चन् ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The men's duties are mentioned.
O learned person mighty like the fire! you should honor a man of friendly disposition and the most acceptable noble person who respect you. O son of a mighty person! as you appear before all men like the sun with your luster, all men worship you for the attainment of happiness.
