इन्द्रा॑ग्नी तवि॒षाणि॑ वां स॒धस्था॑नि॒ प्रयां॑सि च। यु॒वोर॒प्तूर्यं॑ हि॒तम्॥
indrāgnī taviṣāṇi vāṁ sadhasthāni prayāṁsi ca | yuvor aptūryaṁ hitam ||
इन्द्रा॑ग्नी॒ इति॑। त॒वि॒षाणि॑। वा॒म्। स॒धऽस्था॑नि। प्रयां॑सि। च॒। यु॒वोः। अ॒प्ऽतूर्य॑म्। हि॒तम्॥
स्वामी दयानन्द सरस्वती
फिर राजधर्म विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
शक्ति व प्रकाश का समन्वय
स्वामी दयानन्द सरस्वती
पुना राजधर्मविषयमाह।
हे इन्द्राग्नी वायुविद्युताविव वर्त्तमानौ सेनासेनाध्यक्षौ ! वां सधस्थानि प्रयांसि तविषाणि च युवोरप्तूर्य्यं हितं भवतु ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of a ruler are told further.
O Army and its' Commander ! you are like the air and electricity. May your common dwelling places, (barracks), sufficient strength and promptness in discharging your duties, bestow happiness on all.
