सा॒ह्वान्विश्वा॑ अभि॒युजः॒ क्रतु॑र्दे॒वाना॒ममृ॑क्तः। अ॒ग्निस्तु॒विश्र॑वस्तमः॥
sāhvān viśvā abhiyujaḥ kratur devānām amṛktaḥ | agnis tuviśravastamaḥ ||
सा॒ह्वान्। विश्वाः॑। अ॒भि॒ऽयुजः॑। क्रतुः॑। दे॒वाना॑म्। अमृ॑क्तः। अ॒ग्निः। तु॒विश्र॑वःऽतमः॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
वासनाओं का मर्षण
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे मनुष्या योऽमृक्तः साह्वान् क्रतुरग्निरिव शुद्धस्तुविश्रवस्तमो देवानां विश्वा अभियुजः प्रजाः सर्वतो रक्षति सएव सर्वैः प्रजाजनैः सत्कर्त्तव्यः ॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The learned persons' duties are indicated.
O men ! that man alone is to be respected by all people, who is inviolable, or does not harm anyone, has the power of endurance, is wise and pure like the fire. He is the best listener of many Shastras and protects the people from all directions. All the subjects are inclined towards the enlightened truthful persons.
