अव॑र्धयन्त्सु॒भगं॑ स॒प्त य॒ह्वीः श्वे॒तं ज॑ज्ञा॒नम॑रु॒षं म॑हि॒त्वा। शिशुं॒ न जा॒तम॒भ्या॑रु॒रश्वा॑ दे॒वासो॑ अ॒ग्निं जनि॑मन्वपुष्यन्॥
avardhayan subhagaṁ sapta yahvīḥ śvetaṁ jajñānam aruṣam mahitvā | śiśuṁ na jātam abhy ārur aśvā devāso agniṁ janiman vapuṣyan ||
अव॑र्धयन्। सु॒ऽभग॑म्। स॒प्त। य॒ह्वीः। श्वे॒तम्। ज॒ज्ञा॒नम्। अ॒रु॒षम्। म॒हि॒ऽत्वा। शिशु॑म्। न। जा॒तम्। अ॒भि। आ॒रुः॒। अश्वाः॑। दे॒वासः॑। अ॒ग्निम्। जनि॑मन्। व॒पु॒ष्य॒न्॥
स्वामी दयानन्द सरस्वती
अब स्त्री पुरुष के विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
ब्राह्म-तेज
स्वामी दयानन्द सरस्वती
अथ स्त्रीपुरुषविषयमाह।
हे जनिमन्वपुष्यन् विद्वन् ! यथा अश्वा देवासः श्वेतमश्वमरुषमग्निं सप्त यह्वीः सुभगं जज्ञानं महित्वा जातं शिशुं नावर्धयँस्तास्सततं सुखमभ्यारुस्तथा त्वमपि प्रयतस्व ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes and duties of husbands and wives.
O learned persons of pure birth! you desire to make yourself charming (by health and noble virtues). You should also endeavor in the same manner as the enlightened persons are always eager to acquire more and more knowledge. They also generate white-coloured horse power (in the form of electrically), which is bestower of happiness or, as seven great women help in the development of a fortunate and wonderful child and enjoy happiness. They thus are discharging their duty.
