य उ॑ श्रि॒या दमे॒ष्वा दो॒षोषसि॑ प्रश॒स्यते॑। यस्य॑ व्र॒तं न मीय॑ते॥
ya u śriyā dameṣv ā doṣoṣasi praśasyate | yasya vrataṁ na mīyate ||
यः। ऊँ॒ इति॑। श्रि॒या। दमे॑षु। आ। दो॒षा। उ॒षसि॑। प्र॒ऽश॒स्यते॑। यस्य॑। व्र॒तम्। न। मीय॑ते॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
हरिशरण सिद्धान्तालंकार
अहिंसित व्रतोंवाला
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे विद्वँस्त्वं यो दमेषु दोषोषसि श्रियाऽऽप्रशस्यते यस्य व्रतमु न मीयते तद्वद्भव ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
In the praise of experts in technology.
O skilled in technology ! you are admired day and night in all quarters because of your brilliance. It never decays your politeness and nature. You stay on with such virtues.
