स नो॑ वृ॒ष्टिं दि॒वस्परि॒ स नो॒ वाज॑मन॒र्वाण॑म्। स नः॑ सह॒स्रिणी॒रिषः॑॥
sa no vṛṣṭiṁ divas pari sa no vājam anarvāṇam | sa naḥ sahasriṇīr iṣaḥ ||
सः। नः॒। वृ॒ष्टिम्। दि॒वः। परि॑। सः। नः॒। वाज॑म्। अ॒न॒र्वाण॑म्। सः। नः॒। स॒ह॒स्रिणीः॑। इषः॑॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
वृष्टि-शक्ति-अन्न
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे विद्वन् यथा स नो दिवो वृष्टिं करोति स नोऽनर्वाणं वाजः प्रापयति स नः सहस्रिणीरिषः परिजनयति तथा त्वं वर्त्तस्व ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The theme of learned persons is again described.
O learned person ! the fire or energy gets us energy through sun and clouds. He also get us the fast chariot, (coach) not drawn by horses. Such energy or fire gets us the power, which is of thousands categories. May you behave with us likewise.
