यथा॑ वि॒द्वाँ अरं॒ कर॒द्विश्वे॑भ्यो यज॒तेभ्यः॑। अ॒यम॑ग्ने॒ त्वे अपि॒ यं य॒ज्ञं च॑कृ॒मा व॒यम्॥
yathā vidvām̐ araṁ karad viśvebhyo yajatebhyaḥ | ayam agne tve api yaṁ yajñaṁ cakṛmā vayam ||
यथा॑। वि॒द्वान्। अर॑म्। कर॑त्। विश्वे॑भ्यः। य॒ज॒तेभ्यः॑। अ॒यम्। अ॒ग्ने॒। त्वे इति॑। अपि॑। यम्। य॒ज्ञम्। च॒कृ॒म। व॒यम्॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
यज्ञ करना और उसका प्रभु के प्रति अर्पण कर देना
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे अग्ने यथाऽयं विद्वान् विश्वेभ्यो यजतेभ्यो विद्याभिररं करद्यथा त्वे यं यज्ञं वयमरञ्चकृम तथा त्वमपि कुरु ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The theme of learned persons further moves.
O Agni ( learned persons ) ! the way the other learned person respects and gives company to all other learned persons and acquire good actions, worship and knowledge, we should act the same way.
