सा॒कं हि शुचि॑ना॒ शुचिः॑ प्रशा॒स्ता क्रतु॒नाज॑नि। वि॒द्वाँ अ॑स्य व्र॒ता ध्रु॒वा व॒याइ॒वानु॑ रोहते॥
sākaṁ hi śucinā śuciḥ praśāstā kratunājani | vidvām̐ asya vratā dhruvā vayā ivānu rohate ||
सा॒कम्। हि। शुचि॑ना॒। शुचिः॑। प्र॒ऽशा॒स्ता। क्रतु॑ना। अज॑नि। वि॒द्वान्। अ॒स्य॒। व्र॒ता। ध्रु॒वा। व॒याःऽइ॑व। अनु॑। रो॒ह॒ते॒॥
स्वामी दयानन्द सरस्वती
अब विद्वानों के गुणों को कहते हैं।
हरिशरण सिद्धान्तालंकार
शुचिना शुचिः अजनि
स्वामी दयानन्द सरस्वती
अथ विद्वद्विषयमाह।
यो विद्वान् शुचिना क्रतुना साकं शुचिः प्रशास्ताजनि स ह्यस्य जगदीश्वरप्रकाशितस्य वेदचतुष्टयस्य ध्रुवा व्रता स्वीकृत्य वया इवानुरोहते ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of learned persons.
The learned persons are pure by their actions and because of their actions and intellect the administration is run on clean and sound lines. With His Divine Vedic knowledge, God accepts the firm actions and makes the people to grow in all directions.
