प्रेतां॑ य॒ज्ञस्य॑ शं॒भुवा॑ यु॒वामिदा वृ॑णीमहे। अ॒ग्निं च॑ हव्य॒वाह॑नम्॥
pretāṁ yajñasya śambhuvā yuvām id ā vṛṇīmahe | agniṁ ca havyavāhanam ||
प्र। इ॒ता॒म्। य॒ज्ञस्य॑। श॒म्ऽभुवा॑। यु॒वाम्। इत्। आ। वृ॒णी॒म॒हे॒। अ॒ग्निम्। च॒। ह॒व्य॒ऽवाह॑नम्॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
स्वास्थ्य+ज्ञान तथा यज्ञ
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे स्त्रीपुरुषौ यौ शम्भुवा युवां यज्ञस्य विद्याः प्रेतां हव्यवाहनमग्निं च ताविदेव वयमा वृणीमहे ॥१९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
In the praise of male and female teachers.
O men and women! we select you wholeheartedly who confer happiness upon all and are experts in the knowledge of the Yajna (in the form of study and teaching). They know well the properties of the fire which is the bearer of the oblations.
