इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑सः॒ पूष॑रातयः। विश्वे॒ मम॑ श्रुता॒ हव॑म्॥
indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ | viśve mama śrutā havam ||
इन्द्र॑ऽज्येष्ठाः। मरु॑त्ऽगणाः। देवा॑सः। पूष॑ऽरातयः। विश्वे॑। मम॑। श्रु॒त॒। हव॑म्॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं।
हरिशरण सिद्धान्तालंकार
देवराट् इन्द्र
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे इन्द्रज्येष्ठा विश्वे देवासः पूषरातयो मरुद्गणा यूयं मम हवं श्रुत ॥१५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Again the subject of learned persons moves.
O all the learned persons ! you are endowed with the great wealth of knowledge and are shining with the knowledge of various science. You are givers of strength to all, and therefore listen to my this study of the relation between the words and their meanings.
