ती॒व्रो वो॒ मधु॑माँ अ॒यं शु॒नहो॑त्रेषु मत्स॒रः। ए॒तं पि॑बत॒ काम्य॑म्॥
tīvro vo madhumām̐ ayaṁ śunahotreṣu matsaraḥ | etam pibata kāmyam ||
ती॒व्रः। वः॒। मधु॑ऽमान्। अ॒यम्। शु॒नऽहो॑त्रेषु। म॒त्स॒रः। ए॒तम्। पि॒ब॒त॒। काम्य॑म्॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं।
हरिशरण सिद्धान्तालंकार
शुनहोत्र
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे विश्वेदेवा यो वोऽयं शुनहोत्रेषु तीव्रो मधुमान् मत्सरोऽस्ति एतं काम्यं यूयं पिबत ॥१४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The requests made to the learned persons.
O all the learned persons ! taking it as a gift by the experienced wiseman, you drink juice of this great Bliss which is sharp, sweet and desirable and scientifically prepared.
