इन्द्र॑श्च मृ॒ळ्या॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत्। भ॒द्रं भ॑वाति नः पु॒रः॥
indraś ca mṛḻayāti no na naḥ paścād aghaṁ naśat | bhadram bhavāti naḥ puraḥ ||
इन्द्रः॑। च॒। मृ॒ळया॑ति। नः॒। न। नः॒। प॒श्चात्। अ॒घम्। न॒श॒त्। भ॒द्रम्। भ॒वा॒ति॒। नः॒। पु॒रः॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को तथा परमेश्वरोपासना विषय को कहते हैं।
हरिशरण सिद्धान्तालंकार
न पीछे पाप, न आगे दुःख
स्वामी दयानन्द सरस्वती
पुनस्तद्विषयं परमेश्वरोपासनाविषयञ्चाह।
यदिन्द्रः परमेश्वरस्तत्कृतः सूर्यश्च नो मृळयात्यतो नः परः पश्चाच्चाऽघं न नशत्। किन्तु नो याथातथ्यं भद्रं भवाति ॥११॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The importance about the communion with God is stated.
God- the Lord of the world and the sun (made by Him) both make us happy. But the sun cannot approach us either from the front or behind (without God) but only with Him there is always happiness and welfare for us.
