इन्द्रो॑ अ॒ङ्ग म॒हद्भ॒यम॒भी षदप॑ चुच्यवत्। स हि स्थि॒रो विच॑र्षणिः॥
indro aṅga mahad bhayam abhī ṣad apa cucyavat | sa hi sthiro vicarṣaṇiḥ ||
इन्द्रः॑। अ॒ङ्ग। म॒हत्। भ॒यम्। अ॒भि। सत्। अप॑। चु॒च्य॒व॒त्। सः। हि। स्थि॒रः। विऽच॑र्षणिः॥
स्वामी दयानन्द सरस्वती
अब सूर्य्य के विषय को कहते हैं।
हरिशरण सिद्धान्तालंकार
स्थिर विचर्षणि
स्वामी दयानन्द सरस्वती
अथ सूर्य्यविषयमाह।
हे अङ्ग यः स्थिरो विचर्षणिरिन्द्रो महत्सद्भयमपाभिचुच्यवत्स हि वेदितव्यः ॥१०॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of the sun are stated.
O dear one! you should know well that Indra (sun) dissipates all great and overpowering danger. It is firm in its own circumference and is the means to see all the objects with its light.
