दि॒व्य१॒॑न्यः सद॑नं च॒क्र उ॒च्चा पृ॑थि॒व्याम॒न्यो अध्य॒न्तरि॑क्षे। ताव॒स्मभ्यं॑ पुरु॒वारं॑ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य॑तां॒ नाभि॑म॒स्मे॥
divy anyaḥ sadanaṁ cakra uccā pṛthivyām anyo adhy antarikṣe | tāv asmabhyam puruvāram purukṣuṁ rāyas poṣaṁ vi ṣyatāṁ nābhim asme ||
दि॒वि। अ॒न्यः। सद॑नम्। च॒क्रे। उ॒च्चा। पृ॒थि॒व्याम्। अ॒न्यः। अधि॑। अ॒न्तरि॑क्षे। तौ। अ॒स्मभ्य॑म्। पु॒रु॒ऽवार॑म्। पु॒रु॒ऽक्षुम्। रा॒यः। पोष॑म्। वि। स्य॒ता॒म्। नाभि॑म्। अ॒स्मे इति॑॥
स्वामी दयानन्द सरस्वती
अब अग्नि के विषय को कहते हैं।
हरिशरण सिद्धान्तालंकार
सूर्य व चन्द्रमा
स्वामी दयानन्द सरस्वती
अथाग्निविषयमाह।
हे मनुष्या अग्नेर्भागोऽन्य उच्चा दिवि सदनं चक्रेऽन्यः पृथिव्यामन्योऽन्तरिक्षे सदनमधिचक्रे तावस्मभ्यं पुरुवारं पुरुक्षुं रायस्पोषमस्मे नाभिं च विष्यतां तौ यूयं विजानीत ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The properties of fire are stated.
Agni (in the form of the sun) has made its abode above in the sky while one of its forms is on this earth and the third is in the lightning. May that Agni (in these three different forms) and Soma (in the form of the moon and the herbs) give us much desired and much commended abundant wealth which is the source of enjoyments to us.
