यो अ॒प्स्वा शुचि॑ना॒ दैव्ये॑न ऋ॒तावाज॑स्र उर्वि॒या वि॒भाति॑। व॒या इद॒न्या भुव॑नान्यस्य॒ प्र जा॑यन्ते वी॒रुध॑श्च प्र॒जाभिः॑॥
yo apsv ā śucinā daivyena ṛtāvājasra urviyā vibhāti | vayā id anyā bhuvanāny asya pra jāyante vīrudhaś ca prajābhiḥ ||
यः। अ॒प्ऽसु। आ। शुचि॑ना। दैव्ये॑न। ऋ॒तऽवा॑। अज॑स्रः। उ॒र्वि॒या। वि॒ऽभाति॑। व॒याः। इत्। अ॒न्या। भुव॑नानि। अ॒स्य॒। प्र। जा॒य॒न्ते॒। वी॒रुधः॑। च॒। प्र॒ऽजाभिः॑॥
स्वामी दयानन्द सरस्वती
फिर विद्वानों के विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
'दिव्य प्रकाश', 'धन' तथा 'उत्तम सन्तान'
स्वामी दयानन्द सरस्वती
पुनर्विद्वद्विषयमाह।
य तावाऽजस्रो दैव्येन शुचिनोर्विया विभाति सोऽन्या भुवनानि वयाः प्रजाभिरिदिवाप्सु प्रजायन्तेऽस्य संसारस्य मध्ये या वीरुधश्च आजायन्ते ता विजानीयात् ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of the enlightened persons.
The truthful and learned person incessantly shines with his divine and pure radiance in the various forms Pranas. He should know how the herbs are grown in water and the plants with their branches as well as different worlds.
