स ईं॒ वृषा॑जनय॒त्तासु॒ गर्भं॒ स ईं॒ शिशु॑र्धयति॒ तं रि॑हन्ति। सो अ॒पां नपा॒दन॑भिम्लातवर्णो॒ऽन्यस्ये॑वे॒ह त॒न्वा॑ विवेष॥
sa īṁ vṛṣājanayat tāsu garbhaṁ sa īṁ śiśur dhayati taṁ rihanti | so apāṁ napād anabhimlātavarṇo nyasyeveha tanvā viveṣa ||
सः। ई॒म्। वृषा॑। अ॒ज॒न॒य॒त्। तासु॑। गर्भ॑म्। सः। ई॒म्। शिशुः॑। ध॒य॒ति॒। तम्। रि॒ह॒न्ति॒। सः। अ॒पाम्। नपा॑त्। अन॑भिम्लातऽवर्णः। अ॒न्यस्य॑ऽइव। इ॒ह। त॒न्वा॑। वि॒वे॒ष॒॥
स्वामी दयानन्द सरस्वती
अब इस जगत् में कौन लोग सुख पाते हैं, इस विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
रभु का ही छोटा रूप
स्वामी दयानन्द सरस्वती
अथ केऽत्र सुखमाप्नुवन्तीत्याह।
स वृषा तास्वीं गर्भमजनयत्स शिशुरीं धयति तमन्ये रिहन्ति सोऽपामनभिम्लातवर्णो नपादन्यस्येवेह तन्वा विवेष ॥१३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
who can seek happiness is told.
The virile young man is full of splendor like the fire or the sun. He inseminates his wife of peaceful disposition like the waters. The child when thus born takes the breast milk of its mother, but is loved by others even. Such a child is handsome, cheerful, protector of the Pranas or vital energy, and he again takes birth in another form-in the form of his son.
