तं नो॑ दात मरुतो वा॒जिनं॒ रथ॑ आपा॒नं ब्रह्म॑ चि॒तय॑द्दि॒वेदि॑वे। इषं॑ स्तो॒तृभ्यो॑ वृ॒जने॑षु का॒रवे॑ स॒निं मे॒धामरि॑ष्टं दु॒ष्टरं॒ सहः॑॥
taṁ no dāta maruto vājinaṁ ratha āpānam brahma citayad dive-dive | iṣaṁ stotṛbhyo vṛjaneṣu kārave sanim medhām ariṣṭaṁ duṣṭaraṁ sahaḥ ||
तम्। नः॒। दा॒त॒। म॒रु॒तः॒। वा॒जिन॑म्। रथे॑। आ॒पा॒नम्। ब्रह्म॑। चि॒तय॑त्। दि॒वेऽदि॑वे। इष॑म्। स्तो॒तृऽभ्यः॑। वृ॒जने॑षु। का॒रवे॑। स॒निम्। मे॒धाम्। अरि॑ष्टम्। दु॒स्तर॑म्। सहः॑॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
शक्ति-ज्ञान-चेतना
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे मरुतो यूयं नस्तं दात रथे वाजिनं दात दिवेदिवे चितयदापानं ब्रह्म वृजनेषु स्तोतृभ्य इषं कारवे सनिं मेधामरिष्टं दुष्टरं सहश्च दात ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
More about the learned and wise persons.
O dear learned persons ! you provide us a man who aspires for knowledge and gives us a good transport (a trained horse means here horse power). Every day making us enlightened, you give vast wealth or food for those who are strong and dedicated to learning. In order to achieve this, i.e. sharp intelligence, you give us power of constant endurance.
