उ॒क्षन्ते॒ अश्वाँ॒ अत्याँ॑इवा॒जिषु॑ न॒दस्य॒ कर्णै॑स्तुरयन्त आ॒शुभिः॑। हिर॑ण्यशिप्रा मरुतो॒ दवि॑ध्वतः पृ॒क्षं या॑थ॒ पृष॑तीभिः समन्यवः॥
ukṣante aśvām̐ atyām̐ ivājiṣu nadasya karṇais turayanta āśubhiḥ | hiraṇyaśiprā maruto davidhvataḥ pṛkṣaṁ yātha pṛṣatībhiḥ samanyavaḥ ||
उ॒क्षन्ते॑। अश्वा॑न्। अत्या॑न्ऽइव। आ॒जिषु॑। न॒दस्य॑। कर्णैः॑। तु॒र॒य॒न्ते॒। आ॒शुऽभिः॑। हिर॑ण्यऽशिप्राः। म॒रु॒तः॒। दवि॑ध्वतः। पृ॒क्षम्। या॒थ॒। पृष॑तीभिः। स॒ऽम॒न्य॒वः॒॥
स्वामी दयानन्द सरस्वती
अब राज विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
प्रभु का सम्पर्क
स्वामी दयानन्द सरस्वती
अथ राजविषयमाह।
हे समन्वयो मरुतो यथाऽश्वानत्यानिवाजिषु नदस्य कर्णैरिवाशुभिस्तुरयन्ते हिरण्यशिप्रा दविध्वतः पृषतीभिः पृक्षमुक्षन्ते तथैतद्यूयं याथ ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The subject of Statecrafts is dealt.
As the horses run continuously in the battles, as the boats and ships cross giant rivers and oceans with their fast propellers, the same way you should stop your advancing enemies. Your appearance otherwise is of golden color and the wickeds are afraid of you. Shaken with proper anger of possible retaliation, you pounce upon the enemies with your educative speech.
