प्र ब॒भ्रवे॑ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी॑रयामि। न॒म॒स्या क॑ल्मली॒किनं॒ नमो॑भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑॥
pra babhrave vṛṣabhāya śvitīce maho mahīṁ suṣṭutim īrayāmi | namasyā kalmalīkinaṁ namobhir gṛṇīmasi tveṣaṁ rudrasya nāma ||
प्र। ब॒भ्रवे॑। वृ॒ष॒भाय॑। श्वि॒ती॒चे। म॒हः। म॒हीम्। सु॒ऽस्तु॒तिम्। ई॒र॒या॒मि॒। न॒म॒स्य। क॒ल्म॒ली॒किन॑म्। नमः॑ऽभिः। गृ॒णी॒मसि॑। त्वे॒षम्। रु॒द्रस्य॑। नाम॑॥
स्वामी दयानन्द सरस्वती
फिर उसी विषयको अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
कल्मलीकी का उपासन
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे वैद्य यस्मै वृषभाय बभ्रवे महः श्वितीचे वैद्याय महीं सुष्टुतिं प्रेरयामि स त्वं मां नमस्य यस्य रुद्रस्य कल्मलीकिनं त्वेषं नामास्ति तं वयं नमोभिर्गृणीमसि ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The theme of physicians takes a further step.
O physician ! I adore and approach to seek a nice efficient and mysterious Vaidya (physician and surgeon). So you accept my request. A good Vaidya has a glorious reputation and we all praise him with our regards.
