क्व १॒॑ स्य ते॑ रुद्र मृळ॒याकु॒र्हस्तो॒ यो अस्ति॑ भेष॒जो जला॑षः। अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा॑ वृषभ चक्षमीथाः॥
kva sya te rudra mṛḻayākur hasto yo asti bheṣajo jalāṣaḥ | apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ ||
क्व॑। स्यः। ते॒। रु॒द्र॒। मृ॒ळ॒याकुः॑। हस्तः॑। यः। अस्ति॑। भे॒ष॒जः। जला॑षः। अ॒प॒ऽभ॒र्ता। रप॑सः। दैव्य॑स्य। अ॒भि। नु। मा॒। वृ॒ष॒भ॒। च॒क्ष॒मी॒थाः॒॥
स्वामी दयानन्द सरस्वती
फिर वैद्यक विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
मृळयाकुः हस्तः
स्वामी दयानन्द सरस्वती
पुनर्वैद्यकविषयमाह।
हे वृषभ रुद्र त्वं दैव्यस्य मध्ये माभिचक्षमीथाः। यस्ते मृळयाकुर्हस्तो भेषजो जलाषो रपसोऽपभर्त्ताऽस्ति स्यः क्वास्ति ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The subject of physician (Vaidya) is further developed.
O noble physician ! you cure our sickness. You endure me from all sides in the presence of other divine people. Where is such an efficient physician, as would vanish our sins and sickness and will bring back full recovery to us and thus will make us happy ?
