हवी॑मभि॒र्हव॑ते॒ यो ह॒विर्भि॒रव॒ स्तोमे॑भी रु॒द्रं दि॑षीय। ऋ॒दू॒दरः॑ सु॒हवो॒ मा नो॑ अ॒स्यै ब॒भ्रुः सु॒शिप्रो॑ रीरधन्म॒नायै॑॥
havīmabhir havate yo havirbhir ava stomebhī rudraṁ diṣīya | ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai ||
हवी॑मऽभिः। हव॑ते। यः। ह॒विःऽभिः। अव॑। स्तोमे॑भिः। रु॒द्रम्। दि॒षी॒य॒। ऋ॒दू॒दरः॑। सु॒ऽहवः॑। मा। नः॒। अ॒स्यै। ब॒भ्रुः। सु॒ऽशिप्रः॑। री॒र॒ध॒त्। म॒नायै॑॥
स्वामी दयानन्द सरस्वती
फिर वैद्य विषयको अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
हवीमभिः+हविभिः
स्वामी दयानन्द सरस्वती
पुनर्वैद्यविषयमाह।
यो हवीमभिर्नोऽस्मान् हवते तं रुद्रमहं हविभिः त्वमेभिरवदिषीय माखण्डयेयम्। यतः सुहव दूदरो बभ्रुः सुशिप्रो वैद्यो नोऽस्यै मनायै मा रीरधत् ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The subject of physicians is further elaborated.
The physician who treats us with his medicines diligently, I would never denounce or annoy him, so that the physician who is beautiful, well mannered, protector and impressive with nice digestive system should never harm or hurt us.
