परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्याः॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा॑त्। अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ॥
pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatir mahī gāt | ava sthirā maghavadbhyas tanuṣva mīḍhvas tokāya tanayāya mṛḻa ||
परि॑। नः॒। हे॒तिः। रु॒द्रस्य॑। वृ॒ज्याः॒। परि॑। त्वे॒षस्य॑। दुःऽम॒तिः। म॒ही। गा॒त्। अव॑। स्थि॒रा। म॒घव॑त्ऽभ्यः। त॒नु॒ष्व॒। मीढ्वः॑। तो॒काय॑। तन॑याय। मृ॒ळ॒॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
प्रभु की हेति व दुर्मति से दूर
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे मीढ्वो वैद्य यो रुद्रस्य हेतिर्वृज्यास्त्वेषस्य दुर्मतिश्च नोऽस्मान् पर्य्यगात्। या मघवद्भ्यो मह्यस्मान् पर्य्यगात्स्थिरा च गात् तानि तोकाय तनयाय तनुष्व तैः सर्वान्मृळ रोगानवतनुष्व दूरी कुरु ॥१४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
It contents seeking of ideal health.
O physician you provide us delight and treat well the most painful diseases. You also set right the wickeds with your teachings. Whatever, appreciative remarks and other gifts we receive from the wealthy persons, let that be available to our young generation. Make all of them happy and cure their ailments.
