रा॒काम॒हं सु॒हवां॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना॑। सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्य॑म्॥
rākām ahaṁ suhavāṁ suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā | sīvyatv apaḥ sūcyācchidyamānayā dadātu vīraṁ śatadāyam ukthyam ||
रा॒काम्। अ॒हम्। सु॒ऽहवा॑म्। सु॒ऽस्तु॒ती। हु॒वे॒। शृ॒णोतु॑। नः॒। सु॒ऽभगा॑। बोध॑तु। त्मना॑। सीव्य॑तु। अपः॑। सू॒च्या। अच्छि॑द्यमानया। ददा॑तु। वी॒रम्। श॒तऽदा॑यम्। उ॒क्थ्य॑म्॥
स्वामी दयानन्द सरस्वती
अब स्त्रियों के गुणों को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
राका
स्वामी दयानन्द सरस्वती
अथ स्त्रीणां गुणानाह।
अहं त्मना राकामिव वर्त्तमाना सुहवां यां स्त्रियं सुष्टुती हुवे सा सुभगा नोऽस्मान् शृणोतु बोधतु। अच्छिद्यमानया सूच्याऽपस्सीव्यतु शतदायं सीव्यतूक्थ्यं शतदायं वीरं ददातु ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of women are told.
I aspire to have closeness and attention of a woman with my nice praises. She is enviable and is beautiful in her heart like a full moon. As the needle sews two pieces of clothes, the same way a woman should make unison with her husband and give a nice progeny or lineage to her husband.
