उ॒त त्ये दे॒वी सु॒भगे॑ मिथू॒दृशो॒षासा॒नक्ता॒ जग॑तामपी॒जुवा॑। स्तु॒षे यद्वां॑ पृथिवि॒ नव्य॑सा॒ वचः॑ स्था॒तुश्च॒ वय॒स्त्रिव॑या उप॒स्तिरे॑॥
uta tye devī subhage mithūdṛśoṣāsānaktā jagatām apījuvā | stuṣe yad vām pṛthivi navyasā vacaḥ sthātuś ca vayas trivayā upastire ||
उ॒त। त्ये। दे॒वी इति॑। सु॒भगे॒ इति॑ सु॒ऽभगे॑। मिथु॒ऽदृशा॑। उ॒षसा॒नक्ता॑। जग॑ताम्। अ॒पि॒ऽजुवा॑। स्तु॒षे। यत्। वा॒म्। पृ॒थि॒वि॒। नव्य॑सा। वचः॑। स्था॒तुः। च॒। वयः॑। त्रिऽव॑याः। उ॒प॒ऽस्तिरे॑॥
स्वामी दयानन्द सरस्वती
फिर स्त्रीपुरुष के कर्त्तव्य विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
त्रिवयाः
स्वामी दयानन्द सरस्वती
पुनः स्त्रीपुरुषकर्त्तव्यविषयमाह।
हे पृथिविवद्वर्त्तमाने त्रिवयास्त्वं यथा त्ये मिथूदृशा सुभगे देवी अपीजुवोषसानक्ता जगतां स्थातुश्च पालकौ उतापि यथाऽहं नव्यसा वचो वयो यद्ये स्तुष उपस्तिरे तथैव वां ते चोपस्तुहि ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of men women are defined.
O women ! you are tolerant like the earth and enjoy the three periods of life. Like day and night, you join hands with each other for mutual prosperity and progress and are thus motivator and protector of the human beings, and immovables like the trees etc. The way I adorn others with my pretty language and keep them under my protective cover, let you also do the same way.
