सर॑स्वति॒ त्वम॒स्माँ अ॑विड्ढि म॒रुत्व॑ती धृष॒ती जे॑षि॒ शत्रू॑न्। त्यं चि॒च्छर्ध॑न्तं तविषी॒यमा॑ण॒मिन्द्रो॑ हन्ति वृष॒भं शण्डि॑कानाम्॥
sarasvati tvam asmām̐ aviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn | tyaṁ cic chardhantaṁ taviṣīyamāṇam indro hanti vṛṣabhaṁ śaṇḍikānām ||
सर॑स्वति। त्वम्। अ॒स्मान्। अ॒वि॒ड्ढि॒। म॒रुत्व॑ती। धृ॒ष॒ती। जे॒षि॒। शत्रू॑न्। त्यम्। चि॒त्। शर्ध॑न्तम्। त॒वि॒षी॒ऽयमा॑णम्। इन्द्रः॑। ह॒न्ति॒। वृ॒ष॒भम्। शण्डि॑कानाम्॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
स्वाध्याय-प्राणायाम-उपासना
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे सरस्वति मरुत्वती धृषती भवती यथा इन्द्रस्त्यं शर्द्धन्तं तविषीयमाणं शण्डिकानां मध्ये वर्त्तमानं वृषभं हन्ति चिदस्माँस्त्वमविड्ढि शत्रून् जेषि तस्मात्सर्वैः सत्कर्त्तव्यास्ति ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The theme of the State officials is underlined again.
O queen or wife of the State official ! you are fairly handsome, active, bold and acting like a commander of the army. Fighting a strong enemy, you are worthy of honor and respect because you finish your powerful enemy. You come to us, remove our agonies and win over the enemies.
