अ॒स्माके॑भिः॒ सत्व॑भिः शूर॒ शूरै॑र्वी॒र्या॑ कृधि॒ यानि॑ ते॒ कर्त्वा॑नि। ज्योग॑भूव॒न्ननु॑धूपितासो ह॒त्वी तेषा॒मा भ॑रा नो॒ वसू॑नि॥
asmākebhiḥ satvabhiḥ śūra śūrair vīryā kṛdhi yāni te kartvāni | jyog abhūvann anudhūpitāso hatvī teṣām ā bharā no vasūni ||
अ॒स्माके॑भिः। सत्व॑ऽभिः। शू॒र॒। शूरैः॑। वी॒र्या॑। कृ॒धि॒। यानि॑। ते॒। कर्त्वा॑नि। ज्योक्। अ॒भू॒व॒न्। अनु॑ऽधूपितासः। ह॒त्वी। तेषा॑म्। आ। भ॒र॒। नः॒। वसू॑नि॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
प्रेम, करुणा व दानवृत्ति
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे शूर यानि वीर्य्या ते ज्योक् ते कर्त्तवानि सन्ति तान्यस्माकेभिः सत्वभिः शूरैस्त्वं कृधि येऽनुधूपितासोऽभूवन्तान् रक्षयित्वा दुष्टान् हत्वी तेषां नो वसूनि त्वमाभर ॥१०॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The relationship between the rulers and ruled are elaborated.
O brave persons (and killers of wicked army men) ! you share your wealth of velour with our fearless human beings. By protecting the cultured men and finishing the wickeds, you ensure safety of our valuables and hold them well.
