दैव्या॒ होता॑रा प्रथ॒मा वि॒दुष्ट॑र ऋ॒जु य॑क्षतः॒ समृ॒चा व॒पुष्ट॑रा। दे॒वान्यज॑न्तावृतु॒था सम॑ञ्जतो॒ नाभा॑ पृथि॒व्या अधि॒ सानु॑षु त्रि॒षु॥
daivyā hotārā prathamā viduṣṭara ṛju yakṣataḥ sam ṛcā vapuṣṭarā | devān yajantāv ṛtuthā sam añjato nābhā pṛthivyā adhi sānuṣu triṣu ||
दैव्या॑। होता॑रा। प्र॒थ॒मा। वि॒दुःऽत॑रा। ऋ॒जु। य॒क्ष॒तः॒। सम्। ऋ॒चा। व॒पुःऽत॑रा। दे॒वान्। यज॑न्तौ। ऋ॒तु॒ऽथा। सम्। अ॒ञ्ज॒तः॒। नाभा॑। पृ॒थि॒व्याः। अधि॑। सानु॑षु। त्रि॒षु॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
दैव्या होतारा [विदुष्टरा-वपुष्टरा]
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे मनुष्या यथा दैव्या होतारा प्रथमा विदुष्टरा वपुष्टरा चा तुथा देवान्यजन्तौ स्त्रीपुरुषौ पृथिव्या नाभा जु संयक्षतस्त्रिषु सानुष्वधिसमञ्जतस्तथा यूयमपि प्रयतध्वम् ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Right path Shawn to married couple.
O people! while respecting the learned you should behave with others in a straightway manner without any consideration of low, middle or high status. The wise acceptors who are extreme scholars and beautiful, they are admired in all the seasons like the earth. They are wise and reputed, and so we all the human beings should emulate well their actions.
