वि श्र॑यन्तामुर्वि॒या हू॒यमा॑ना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा नमो॑भिः। व्यच॑स्वती॒र्वि प्र॑थन्तामजु॒र्या वर्णं॑ पुना॒ना य॒शसं॑ सु॒वीर॑म्॥
vi śrayantām urviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ | vyacasvatīr vi prathantām ajuryā varṇam punānā yaśasaṁ suvīram ||
वि। श्र॑यन्ताम्। उ॒र्वि॒या। हू॒यमा॑नाः। द्वारः॑। दे॒वीः। सु॒प्र॒ऽअ॒य॒नाः। नमः॑ऽभिः। व्यच॑स्वतीः। वि। प्र॒थ॒न्ता॒म्। अ॒जु॒र्याः। वर्ण॑म्। पु॒ना॒नाः। य॒शस॑म्। सु॒ऽवीर॑म्॥
स्वामी दयानन्द सरस्वती
अब स्त्री-पुरुषों के आचरण को कहते हैं।
हरिशरण सिद्धान्तालंकार
इन्द्रियद्वार
स्वामी दयानन्द सरस्वती
अथ स्त्रीपुरुषाचरणमाह।
हे पुरुषा भवन्तो नमोभिरुर्विया सह वर्त्तमाना द्वार इव सुशोभमाना हूयमानाः सुप्रायणा अजुर्या सुवीरं यशसं वर्णं पुनाना व्यचस्वतीर्देवीस्स्त्रियो विश्रयन्तां ताभिः सह शास्त्राणि सुखानि वा विप्रथन्ताम् ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Tips about the behavior between men and women.
O persons ! the earth becomes prosperous with fruits and food grains. Taken properly this earth imparts goodness among the human being and makes them brave, reputed, beautiful, purifying and equipping with virtues. The women are just shining like the earth and they should be upheld and treated distinctly with honor.
