नरा॒शंसः॒ प्रति॒ धामा॑न्य॒ञ्जन् ति॒स्रो दिवः॒ प्रति॑ म॒ह्ना स्व॒र्चिः। घृ॒त॒प्रुषा॒ मन॑सा ह॒व्यमु॒न्दन्मू॒र्धन्य॒ज्ञस्य॒ सम॑नक्तु दे॒वान्॥
narāśaṁsaḥ prati dhāmāny añjan tisro divaḥ prati mahnā svarciḥ | ghṛtapruṣā manasā havyam undan mūrdhan yajñasya sam anaktu devān ||
नरा॒शंसः॑। प्रति॑। धामा॑नि। अ॒ञ्जन्। ति॒स्रः। दिवः॑। प्रति॑। म॒ह्ना। सु॒ऽअ॒र्चिः। घृ॒त॒ऽप्रुषा॑। मन॑सा। ह॒व्यम्। उ॒न्दन्। मू॒र्धन्। य॒ज्ञस्य॑। सम्। अ॒न॒क्तु॒। दे॒वान्॥
स्वामी दयानन्द सरस्वती
अब अग्नि के दृष्टान्त से विद्वानों के विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
यज्ञों द्वारा दिव्यगुणों का विकास
स्वामी दयानन्द सरस्वती
अथाऽग्निदृष्टान्तेन विद्वद्विषयमाह।
हे विद्वन्भवान् यथा नराशंसो धामानि प्रत्यञ्जन् स्वर्चिरग्निर्मह्ना तिस्रो दिवो हव्यं प्रत्युन्दन् यज्ञस्य मूर्द्धन् घृतप्रुषा मनसा देवान् समनक्ति तथा समनक्तु ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The respectable scholars are compared with energy.
A scholar manifests admirable places and shines because of his greatness. Same way, the scholar should perform noble deeds with extensive force, physical strength and mind. They should manifest their divine qualifies before the other ones.
