समि॑द्धो अ॒ग्निर्निहि॑तः पृथि॒व्यां प्र॒त्यङ् विश्वा॑नि॒ भुव॑नान्यस्थात्। होता॑ पाव॒कः प्र॒दिवः॑ सुमे॒धा दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न्॥
samiddho agnir nihitaḥ pṛthivyām pratyaṅ viśvāni bhuvanāny asthāt | hotā pāvakaḥ pradivaḥ sumedhā devo devān yajatv agnir arhan ||
सम्ऽइ॑द्धः। अ॒ग्निः। निऽहि॑तः। पृ॒थि॒व्याम्। प्र॒त्यङ्। विश्वा॑नि। भुव॑नानि। अ॒स्था॒त्। होता॑। पा॒व॒कः। प्र॒ऽदिवः॑। सु॒ऽमे॒धाः। दे॒वः। दे॒वान्। य॒ज॒तु॒। अ॒ग्निः। अर्ह॑न्॥
स्वामी दयानन्द सरस्वती
अब ग्यारह चावाले तीसरे सूक्त का प्रारम्भ है। इसके प्रथम मन्त्र में अग्नि का वर्णन किया है।
हरिशरण सिद्धान्तालंकार
देव-यजन
स्वामी दयानन्द सरस्वती
अथाऽग्निवर्णनमाह।
यथा सुमेधा देवो विद्वान् देवान् यजतु तथा होता पावकोऽर्हन्नग्निरस्ति। यथा पृथिव्यां निहितः समिद्धः प्रत्यङ्ङग्निर्विश्वानि भुवनान्यस्थात् तथा प्रदिवो विद्वान् भवेत् ॥१॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of Agni are stated.
The way an intelligent scholar meets. other equal or better equipped colleagues, he establishes his purifying excellence and ability, like energy hidden in the earth. That energy keeps all the planets glowing and it provides all desirables. Only the enlightened persons are capable to accomplish it.
माता सविता जोशी
(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)या सूक्तात अग्नी, विद्वान व स्त्री-पुरुषांच्या आचरणाचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची मागच्या सूक्ताच्या अर्थाबरोबर संगती जाणली पाहिजे.
