तव॑ स्याम पुरु॒वीर॑स्य॒ शर्म॑न्नुरु॒शंस॑स्य वरुण प्रणेतः। यू॒यं नः॑ पुत्रा अदितेरदब्धा अ॒भि क्ष॑मध्वं॒ युज्या॑य देवाः॥
tava syāma puruvīrasya śarmann uruśaṁsasya varuṇa praṇetaḥ | yūyaṁ naḥ putrā aditer adabdhā abhi kṣamadhvaṁ yujyāya devāḥ ||
अव॑। स्या॒म॒। पु॒रु॒ऽवीर॑स्य। शर्म॑न्। उ॒रु॒ऽशंस॑स्य। व॒रु॒ण॒। प्र॒ने॒त॒रिति॑ प्रऽनेतः। यू॒यम्। नः॒। पु॒त्राः॒। अ॒दि॒तेः॒। अ॒द॒ब्धाः॒। अ॒भि। क्ष॒म॒ध्व॒म्। युज्या॑य। दे॒वाः॒॥
स्वामी दयानन्द सरस्वती
फिर पुत्र लोग कैसे हों, इस विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
प्रभु के मित्र
स्वामी दयानन्द सरस्वती
पुनः पुत्राः कीदृशाः स्युरित्याह।
हे वरुण प्रणेतर्यथाहं पुरुवीरस्योरुशंसस्य तव शर्मन् सुखिनः स्याम। हे अदब्धा देवा नः पुत्रा यूयमदितेर्युज्याय देवा भूत्वाऽभिक्षमध्वम् ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of the sons are stated.
O noble leader ! I have seen your nice home where all family members are happy and brave. O my sons (even daughters) ! I wish and pray that you should be non-violent and efficient in proper dealings and become learned. Moreover, you should forgive others (in deserving cases).
