इ॒दं क॒वेरा॑दि॒त्यस्य॑ स्व॒राजो॒ विश्वा॑नि॒ सन्त्य॒भ्य॑स्तु म॒ह्ना। अति॒ यो म॒न्द्रो य॒जथा॑य दे॒वः सु॑की॒र्तिं भि॑क्षे॒ वरु॑णस्य॒ भूरेः॑॥
idaṁ kaver ādityasya svarājo viśvāni sānty abhy astu mahnā | ati yo mandro yajathāya devaḥ sukīrtim bhikṣe varuṇasya bhūreḥ ||
इ॒दम्। क॒वेः। आ॒दि॒त्यस्य॑। स्व॒ऽराजः॑। विश्वा॑नि। सन्ति॑। अ॒भि। अ॒स्तु॒। म॒ह्ना। अति॑। यः। म॒न्द्रः। य॒जथा॑य। दे॒वः। सु॒ऽकी॒र्तिम्। भि॒क्षे॒। वरु॑णस्य। भूरेः॑॥
स्वामी दयानन्द सरस्वती
अब अट्ठाइसवें सूक्त का आरम्भ है, उसके प्रथम मन्त्र में उपदेशक कैसा हो, इस विषय को कहते हैं।
हरिशरण सिद्धान्तालंकार
सुकीर्ति-भिक्षा
स्वामी दयानन्द सरस्वती
अथोपदेशकः कीदृशः स्यादित्याह।
अहं यो मन्द्रो देवो मह्नास्तु तस्य स्वराजो वरुणस्य भूरेरादित्यस्येव वर्त्तमानस्य कवेः सकाशाद्यानि सन्तीदं सर्वं सुकीर्त्तिं यजथायात्यभि भिक्षे ॥१॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of an ideal preacher are stated.
I seek from everywhere the fame of being a good host to a learned person, because he is delighter and significant. He is glorious, noble and benefactor like the sun. He teaches me my duties.
माता सविता जोशी
(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)या सूक्तात विद्वान, राजा व प्रजा यांच्या गुणांचे वर्णन असल्यामुळे या सूक्तातील अर्थाची मागच्या सूक्ताच्या अर्थाबरोबर संगती आहे हे जाणले पाहिजे.
