स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभिः॑। दे॒वानां॒ यः पि॒तर॑मा॒विवा॑सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति॑म्॥
sa ij janena sa viśā sa janmanā sa putrair vājam bharate dhanā nṛbhiḥ | devānāṁ yaḥ pitaram āvivāsati śraddhāmanā haviṣā brahmaṇas patim ||
सः। इत्। जने॑न। सः। वि॒शा। सः। जन्म॑ना। सः। पु॒त्रैः। वाज॑म्। भ॒र॒ते॒। धना॑। नृऽभिः॑। दे॒वाना॑म्। यः। पि॒तर॑म्। आ॒ऽविवा॑सति। श्र॒द्धाऽम॑नाः। ह॒विषा॑। ब्रह्म॑णः। पति॑म्॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
श्रद्धामनाः हविषा
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे विद्वन् यथा स जनेन स विशा स जन्मना स पुत्रैर्वाजं नृभिः सह धना भरते। यः श्रद्धामना हविषा देवानां विदुषां ब्रह्मणस्पतिं पितरमाविवासति स इच्छरीरात्मबलेन युक्तः सन् सुखी भवति ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The path of happiness is indicated below for the human beings.
A wise man looks after the interests of the common men and people. He also looks after the welfare of their issues' studies, birth, and financial dealings. A faithful person with his noble behavior takes full care of the protectors of the Vedic knowledge, parents or teachers in a dignified way such a person enjoys happiness with physical and spiritual powers.
