ऋ॒तावा॑नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो॑ म॒हस्प॒थः। ते बा॒हुभ्यां॑ धमि॒तम॒ग्निमश्म॑नि॒ नकिः॒ षो अ॒स्त्यर॑णो ज॒हुर्हि तम्॥
ṛtāvānaḥ praticakṣyānṛtā punar āta ā tasthuḥ kavayo mahas pathaḥ | te bāhubhyāṁ dhamitam agnim aśmani nakiḥ ṣo asty araṇo jahur hi tam ||
ऋ॒तऽवा॑नः। प्र॒ति॒ऽचक्ष्य॑। अनृ॑ता। पुनः॑। आ। अतः॑। आ। त॒स्थुः॒। क॒वयः॑। म॒हः। प॒थः। ते॒। बा॒हुऽभ्या॑म्। ध॒मि॒तम्। अ॒ग्निम्। अश्म॑नि। नकिः॑। सः। अ॒स्ति॒। अर॑णः। जु॒हुः। हि। तम्॥
स्वामी दयानन्द सरस्वती
फिर उसी विषयको अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
सकामयज्ञों में न उलझना
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
य तावानः कवयो महस्पथ आतस्थुस्तेऽतः पुनरनृता प्रतिचक्ष्यैतान्याजहुः। योऽरणो बाहुभ्यामश्मनि धमितमग्निं त्यजन्नकिरस्ति हि खलु तं बोधं प्राप्नोति ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Characteristics of the learned persons are defined.
The learned persons always have right conduct and are firm on righteous path. Because of this, they contradict the untruthful acts directly and give up them. The learned who acquire the knowledge with all the powers at their command, they succeed to achieve right knowledge.
