अश्मा॑स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत्। तमे॒व विश्वे॑ पपिरे स्व॒र्दृशो॑ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिण॑म्॥
aśmāsyam avatam brahmaṇas patir madhudhāram abhi yam ojasātṛṇat | tam eva viśve papire svardṛśo bahu sākaṁ sisicur utsam udriṇam ||
अश्म॑ऽआस्यम्। अ॒व॒तम्। ब्रह्म॑णः। पतिः॑। मधु॑ऽधारम्। अ॒भि। यम्। ओज॑सा। अतृ॑णत्। तम्। ए॒व। विश्वे॑। प॒पि॒रे॒। स्वः॒ऽदृशः॑। ब॒हु। सा॒कम्। सि॒सि॒चुः॒। उत्स॑म्। उ॒द्रिण॑म्॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
अश्मास्य अवत का हिंसन
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
यो विद्वान् ब्रह्मणस्पतिर्यथा सूर्य्य ओजसा यमश्मास्यमवतं मधुधारमभ्यतृणत्तमेव विश्वे स्वर्दृशः साकमुद्रिणमुत्समिव बहु पपिरे सिसिचुश्च तथाऽनुतिष्ठेत् ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The theme of the learned persons further moves.
As the sun brings down the clouds and thus brings sweetness in the life, the same way a learned person should be protector of great men. In order to seek this state of happiness, the teachers should join hands to discuss the crucial things in the sermons and bring new ideas. It is comparable with a thirsty man who draws water from a well and then drinks himself and thereafter serves it to others.
