ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा॑ रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः। वी॒रेषु॑ वी॒राँ उप॑ पृङ्धि न॒स्त्वं यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव॑म्॥
brahmaṇas pate suyamasya viśvahā rāyaḥ syāma rathyo vayasvataḥ | vīreṣu vīrām̐ upa pṛṅdhi nas tvaṁ yad īśāno brahmaṇā veṣi me havam ||
ब्रह्म॑णः। प॒ते॒। सु॒ऽयम॑स्य। वि॒श्वहा॑। रा॒यः। स्या॒म॒। र॒थ्यः॑। वय॑स्वतः। वी॒रेषु॑। वी॒रान्। उप॑। पृ॒ङ्धि॒। नः॒। त्वम्। यत्। ईशा॑नः। ब्रह्म॑णा। वेषि॑। मे॒। हव॑म्॥
स्वामी दयानन्द सरस्वती
फिर मनुष्य क्या करे, इस विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
संयमयुक्त उत्कृष्ट जीवनवाला 'धन'
स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः किं कुर्युरित्याह।
हे ब्रह्मणस्पते रथ्यो विश्वहेशानस्त्वं ब्रह्मणा मे यद्धवं वेषि तेन नोऽस्मान् सुयमस्य वयस्वतो रायो वीरेषु नोऽस्मान् वीरानुपपृङ्धि यतो वयमभीष्टसिद्धाः स्याम ॥१५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of the human beings are explained.
The people who are owners of wealth and are good at transport techniques, are accessible to all-they come to those who invite them to learn the Vedas. By doing this, they make their life regulated and discipline them to lead a noble life. Let us have our association with the owners of wealth and brave soldiers.
