विश्वं॑ स॒त्यं म॑घवाना यु॒वोरिदाप॑श्च॒न प्र मि॑नन्ति व्र॒तं वा॑म्। अच्छे॑न्द्राब्रह्मणस्पती ह॒विर्नोऽन्नं॒ युजे॑व वा॒जिना॑ जिगातम्॥
viśvaṁ satyam maghavānā yuvor id āpaś cana pra minanti vrataṁ vām | acchendrābrahmaṇaspatī havir no nnaṁ yujeva vājinā jigātam ||
विश्व॑म्। स॒त्यम्। म॒घ॒ऽवा॒ना॒। यु॒वोः। इत्। आपः॑। च॒न। प्र। मि॒न॒न्ति॒। व्र॒तम्। वा॒म्। अच्छ॑। इ॒न्द्रा॒ब्र॒ह्म॒ण॒स्प॒ती॒ इति॑। ह॒विः। नः॒। अन्न॑म्। युजा॑ऽइव। वा॒जिना॑। जि॒गा॒त॒म्॥
स्वामी दयानन्द सरस्वती
फिर राज प्रजा विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
शक्ति व ज्ञान का समन्वय
स्वामी दयानन्द सरस्वती
पुना राजप्रजाविषयमाह।
हे मघवानेन्द्राब्रह्मणस्पती ये युवोरापः सत्यं विश्वं प्रमिनन्ति वां व्रतं प्रमिनन्ति तान् विनाश्य वाजिना युजेव नो हविरन्नं चनाच्छेज्जिगातम् ॥१२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Some tips for the rulers and their subjects.
O rulers ! you are master of ideal wealth and protector of kingdom and richness. Those who break or violate your eternal laws and your vital power, you should smash them. As a pair of horses takes the coach with harmony, likewise the rulers and their subjects should jointly share the foodstuff and other articles.
