अ॒ना॒नु॒दो वृ॑ष॒भो दोध॑तो व॒धो ग॑म्भी॒र ऋ॒ष्वो अस॑मष्टकाव्यः। र॒ध्र॒चो॒दः श्नथ॑नो वीळि॒तस्पृ॒थुरिन्द्रः॑ सुय॒ज्ञ उ॒षसः॒ स्व॑र्जनत्॥
anānudo vṛṣabho dodhato vadho gambhīra ṛṣvo asamaṣṭakāvyaḥ | radhracodaḥ śnathano vīḻitas pṛthur indraḥ suyajña uṣasaḥ svar janat ||
अ॒न॒नु॒ऽदः। वृ॒ष॒भः। दोध॑तः। व॒धः। ग॒म्भी॒रः। ऋ॒ष्वः। अस॑मष्टऽकाव्यः। र॒ध्र॒ऽचो॒दः। श्नथ॑नः। वी॒ळि॒तः। पृ॒थुः। इन्द्रः॑। सु॒ऽय॒ज्ञः। उ॒षसः॑। स्वः॑। ज॒न॒त्॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
वासनादहन व ज्ञानसूर्योदय
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे मनुष्या यथोषसः स्वर्जनत्तथा यो नानुदो वृषभो गम्भीर ष्वोऽसमष्टकाव्यो रध्रचोदः श्नथनो वीळितः पृथुः सुयज्ञ इन्द्रोऽस्ति येन दोधतो वधः क्रियते सर्वेभ्यः सुखं दातुमर्हेत् ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The theme of learned persons is further developed.
A learned persons is not moved from the right path like the dawn. He is great and mighty, serious and unmoved by the emotions. Such a person encourages to overcome the hurdles, punishes the wickeds, adores with varied virtues to the performers of grand Yajna in the form of giving wealth and honor to the scholars and is brilliant. Such a man annihilates the marauders. Let him be giver of happiness to all.
