स॒त्रा॒सा॒हो ज॑नभ॒क्षो ज॑नंस॒हश्च्यव॑नो यु॒ध्मो अनु॒ जोष॑मुक्षि॒तः। वृ॒तं॒च॒यः सहु॑रिर्वि॒क्ष्वा॑रि॒त इन्द्र॑स्य वोचं॒ प्र कृ॒तानि॑ वी॒र्या॑॥
satrāsāho janabhakṣo janaṁsahaś cyavano yudhmo anu joṣam ukṣitaḥ | vṛtaṁcayaḥ sahurir vikṣv ārita indrasya vocam pra kṛtāni vīryā ||
स॒त्रा॒ऽस॒हः। ज॒न॒ऽभ॒क्षः। ज॒न॒म्ऽस॒हः। च्यव॑नः। यु॒ध्मः। अनु॑। जोष॑म्। उ॒क्षि॒तः। वृ॒त॒म्ऽच॒यः। सहु॑रिः। वि॒क्षु। आ॒रि॒तः। इन्द्र॑स्य। वोच॑म्। प्र। कृ॒तानि॑। वी॒र्या॑॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
'च्यवन' प्रभु -
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे मनुष्या यथा सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो वृतञ्चयः सहुरिरारितो जोषमुक्षितस्सन्नहं विक्षु कृतानि वीर्य्या प्रवोचं तथा यूयमनुवदत ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Qualities and duties of learned men are described.
O learned persons ! you tolerate truthfulness and render service to people. You tolerate good persons but fight and defeat the wickeds. I possess good stock of commodities, am tolerant and while serving the people with love, I mention the heroic and prosperous deeds of such learned persons. May you also follow the same path.
