स वृ॑त्र॒हेन्द्रः॑ कृ॒ष्णयो॑नीः पुरंद॒रो दासी॑रैरय॒द्वि। अज॑नय॒न्मन॑वे॒ क्षाम॒पश्च॑ स॒त्रा शंसं॒ यज॑मानस्य तूतोत्॥
sa vṛtrahendraḥ kṛṣṇayonīḥ puraṁdaro dāsīr airayad vi | ajanayan manave kṣām apaś ca satrā śaṁsaṁ yajamānasya tūtot ||
सः। वृ॒त्र॒ऽहा। इन्द्रः॑। कृ॒ष्णऽयो॑नीः। पु॒र॒म्ऽद॒रः। दासीः॑। ऐ॒र॒य॒त्। वि। अज॑नयत्। मन॑वे। क्षा॒म॒ऽपः। च॒। स॒त्रा। शंस॑म्। यज॑मानस्य। तू॒तो॒त्॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
कृष्णयोनि वृत्तियों का विनाश
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे विद्वन् स भवान् यथा पुरन्दरो वृत्रहेन्द्रः सूर्यः कृष्णयोनीर्दासीर्व्यैरयन्मनवे क्षामपश्चाजनयद्यजमानस्य सत्राशंसं तूतोत्तथा वर्तेत ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The theme of scholars is further developed.
O scholar ! the Indra (Sun) smashed the clouds and destroyed the towns. It boosts the events leading to the happiness for the human kind on the earth and waters. It has created them. As a priest always puts forth the truthful, the same way you should also be our protector.
