सो अङ्गि॑रसामु॒चथा॑ जुजु॒ष्वान्ब्रह्मा॑ तूतो॒दिन्द्रो॑ गा॒तुमि॒ष्णन्। मु॒ष्णन्नु॒षसः॒ सूर्ये॑ण स्त॒वानश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑॥
so aṅgirasām ucathā jujuṣvān brahmā tūtod indro gātum iṣṇan | muṣṇann uṣasaḥ sūryeṇa stavān aśnasya cic chiśnathat pūrvyāṇi ||
सः। अङ्गि॑रसाम्। उ॒चथा॑। जु॒जु॒ष्वान्। ब्रह्मा॑। तू॒तो॒त्। इन्द्रः॑। गा॒तुम्। इ॒ष्णन्। मु॒ष्णन्। उ॒षसः॑। सूर्ये॑ण। स्त॒वान्। अश्न॑स्य। चि॒त्। शि॒श्न॒थ॒त्। पू॒र्व्याणि॑॥
स्वामी दयानन्द सरस्वती
अब सभेश के गुणों को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
अश्न का शिथिलीकरण
स्वामी दयानन्द सरस्वती
अथ सभेशगुणानाह।
योऽङ्गिरसामुचथा ब्रह्म जुजुष्वान् गातुमिष्णन् सूर्य्येणोषसोऽश्नस्य स्तवान् शिश्नथच्चिदिव पूर्व्याणि तूतोत्स इन्द्रोऽस्माकमविता भवतु ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The qualities of the President of the Assembly are mentioned.
On this earth, those who earn wealth, are praised everywhere ; and the ones who dispel ignorance as the un dispels the clouds at the dawn-such mighty persons should bring glory to the praises offered by our ancient scholars. Such a person would be our protector.
