ए॒वा ते॑ गृत्सम॒दाः शू॑र॒ मन्मा॑व॒स्यवो॒ न व॒युना॑नि तक्षुः। ब्र॒ह्म॒ण्यन्त॑ इन्द्र ते॒ नवी॑य॒ इष॒मूर्जं॑ सुक्षि॒तिं सु॒म्नम॑श्युः॥
evā te gṛtsamadāḥ śūra manmāvasyavo na vayunāni takṣuḥ | brahmaṇyanta indra te navīya iṣam ūrjaṁ sukṣitiṁ sumnam aśyuḥ ||
ए॒व। ते॒। गृ॒त्स॒ऽम॒दाः। शू॒र॒। मन्म॑। अ॒व॒स्यवः॑। न। व॒युना॑नि। त॒क्षुः॒। ब्र॒ह्म॒ण्यन्तः॑। इ॒न्द्र॒। ते॒। नवी॑यः। इष॑म्। ऊर्ज॑म्। सु॒ऽक्षि॒तिम्। सु॒म्नम्। अ॒श्युः॒॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
इष-ऊर्ज-सुक्षिति-सुम्न
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे शूरेन्द्र ये गृत्समदा ब्रह्मण्यन्तो जनास्ते मन्मावस्यवो न वयुनानि तक्षुस्त एव ते तव नवीय इषमूर्जं सुक्षितिं सुम्नं चाश्युः ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The subject of learned person still moves on.
O learned person ! those who are desirous of wealth, and seek delight, they always extend your imparted knowledge, in order to have their security. Such people should always receive the new crops of food grains, chivalry, nice land and happiness from you.
