स माहि॑न॒ इन्द्रो॒ अर्णो॑ अ॒पां प्रैर॑यदहि॒हाच्छा॑ समु॒द्रम्। अज॑नय॒त्सूर्यं॑ वि॒दद्गा अ॒क्तुनाह्नां॑ व॒युना॑नि साधत्॥
sa māhina indro arṇo apām prairayad ahihācchā samudram | ajanayat sūryaṁ vidad gā aktunāhnāṁ vayunāni sādhat ||
सः। माहि॑नः। इन्द्रः॑। अर्णः॑। अ॒पाम्। प्र। ऐ॒र॒य॒त्। अ॒हि॒ऽहा। अच्छ॑। स॒मु॒द्रम्। अज॑नयत्। सूर्य॑म्। वि॒दत्। गाः। अ॒क्तुना॑। अह्ना॑म्। व॒युना॑नि। सा॒ध॒त्॥
स्वामी दयानन्द सरस्वती
फिर सूर्य विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
माहिनः इन्द्रः
स्वामी दयानन्द सरस्वती
पुनः सूर्यविषयमाह।
हे मनुष्या यथा स माहिनाऽहिहेन्द्रोऽपामर्णोऽच्छ प्रैरयत्। समुद्रं सूर्यमजनयदक्तुनाऽह्नां गा विदद्वयुनानि साधत्तथा यूयमप्याचरत ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The functions and qualities of the Sun are elaborated.
O men ! the great sun activates the energy/power and thus brings water on earth through the firmament by smashing the clouds. It also creates oceans and a solar orbit. It brings days and nights on the earth regularly, and thus acquires new dimensions of knowledge about the sun, You should also emulate and act on it.
