न क्षो॒णीभ्यां॑ परि॒भ्वे॑ त इन्द्रि॒यं न स॑मु॒द्रैः पर्व॑तैरिन्द्र ते॒ रथः॑। न ते॒ वज्र॒मन्व॑श्नोति॒ कश्च॒न यदा॒शुभिः॒ पत॑सि॒ योज॑ना पु॒रु॥
na kṣoṇībhyām paribhve ta indriyaṁ na samudraiḥ parvatair indra te rathaḥ | na te vajram anv aśnoti kaś cana yad āśubhiḥ patasi yojanā puru ||
न। क्षो॒णीभ्या॑म्। प॒रि॒ऽभ्वे॑। ते॒। इ॒न्द्रि॒यम्। न। स॒मु॒द्रैः। पर्व॑तैः। इ॒न्द्र॒। ते॒। रथः॑। न। ते॒। वज्र॑म्। अनु॑। अ॒श्नो॒ति॒। कः। च॒न। यत्। आ॒शुऽभिः॑। पत॑सि। योज॑ना। पु॒रु॥
स्वामी दयानन्द सरस्वती
अब विद्वान् के विषय को इस मन्त्र में कहा गया है।
हरिशरण सिद्धान्तालंकार
विघ्न-निराकरण -
स्वामी दयानन्द सरस्वती
अथ विद्वद्विषयमाह ।
हे इन्द्र यस्य त इन्द्रियं समुद्रैः क्षोणीभ्यां न परिभ्वे यस्य ते पर्वतै रथो न परिभ्वे यस्य ते वज्रं कश्चन नान्वश्नोति यदाऽऽशुभिस्सह युक्तेन रथेन पुरुयोजना पतसि स त्वं सर्वथा विजयी भवितुमर्हसि ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The theme of electricity/power/energy is further detailed.
O Indra (mighty person)! you always succeed admirably by seeking wealth from firmament and earth. Your movements (chariots) never accept defeat from crossing the oceans and mountains. Nobody can successfully challenge your weapons of destructive power, when with your fast transport (chariots) which is fully electrified, you cover big distances while travelling. Consequently, you are capable to score victory over your enemy.
