अध्व॑र्यवो॒ यः श॒तमा स॒हस्रं॒ भूम्या॑ उ॒पस्थेऽव॑पज्जघ॒न्वान्। कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑ वी॒रान्न्यावृ॑ण॒ग्भर॑ता॒ सोम॑मस्मै॥
adhvaryavo yaḥ śatam ā sahasram bhūmyā upasthe vapaj jaghanvān | kutsasyāyor atithigvasya vīrān ny āvṛṇag bharatā somam asmai ||
अध्व॑र्यवः। यः। श॒तम्। आ। स॒हस्र॑म्। भूम्याः॑। उ॒पऽस्थे॑। अव॑पत्। ज॒घ॒न्वान्। कुत्स॑स्य। आ॒योः। अ॒ति॒थि॒ऽग्वस्य॑। वी॒रान्। नि। अवृ॑णक्। भर॑त॒। सोम॑म्। अ॒स्मै॒॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
कुत्स- आयु तथा अतिथिग्व के शत्रुओं का नाश
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे अध्वर्ययो यूयं यः सूर्यइव भूम्या उपस्थे शतं सहस्रभावपद्दुष्टाञ्जघन्वानतिथिग्वस्यायोः कुत्सस्य वीरान्यवृणगस्मै सोमं भरत ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Effective steps for security and better administration of the State are stated.
A trained and capable warrior easily smashes thousands of his enemies in the battle, like a mighty sun. Such a mighty and skilled brave man puts a check on the advances of army formations of the enemy. He kills the wicked foes who intrude suddenly and hits with their weapons. O performers of the battle like Yajna! in order to acquire such power, you strengthen your State and acquire prosperity.
