अध्व॑र्यवो॒ यः स्वश्नं॑ ज॒घान॒ यः शुष्ण॑म॒शुषं॒ यो व्यं॑सम्। यः पिप्रुं॒ नमु॑चिं॒ यो रु॑धि॒क्रां तस्मा॒ इन्द्रा॒यान्ध॑सो जुहोत॥
adhvaryavo yaḥ sv aśnaṁ jaghāna yaḥ śuṣṇam aśuṣaṁ yo vyaṁsam | yaḥ pipruṁ namuciṁ yo rudhikrāṁ tasmā indrāyāndhaso juhota ||
अध्व॑र्यवः। यः। सु। अश्न॑म्। ज॒घान॑। यः। शुष्ण॑म्। अ॒शुष॑म्। यः। विऽअं॑सम्। यः। पिप्रु॑म्। नमु॑चिम्। यः। रु॒धि॒ऽक्राम्। तस्मै॑। इन्द्रा॑य। अन्ध॑सः। जु॒हो॒त॒॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले उपदेश में कहा है।
हरिशरण सिद्धान्तालंकार
स्वश्नं जघान
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे अध्वर्ययो यूयं यः सूर्यः स्वश्नमिव शत्रुं जघान यः शुष्णमशुषं यो व्यंसं करोति यः नमुचिं पिप्रुं यो रुधिक्रान्निपातयति तस्मा इन्द्रायांधसो यूयं जुहोत ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The theme of State administration moves on.
o performers of the Yajnas ! you should honor a Commander who is brilliant like sun and thrashes his enemies like the clouds. Such a Commander should be capable to disarm his foes and law-breakers, who are unrighteous and a betters in crime.
