इन्द्रो॑ म॒हां सिन्धु॑मा॒शया॑नं माया॒विनं॑ वृ॒त्रम॑स्फुर॒न्निः। अरे॑जेतां॒ रोद॑सी भिया॒ने कनि॑क्रदतो॒ वृष्णो॑ अस्य॒ वज्रा॑त्॥
indro mahāṁ sindhum āśayānam māyāvinaṁ vṛtram asphuran niḥ | arejetāṁ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt ||
इन्द्रः॑। म॒हाम्। सिन्धु॑म्। आ॒ऽशया॑नम्। मा॒या॒ऽविन॑म्। वृ॒त्रम्। अ॒स्फु॒र॒त्। निः। अरे॑जेताम्। रोद॑सी॒ इति॑। भि॒या॒ने इति॑। कनि॑क्रदतः। वृष्णः॑। अ॒स्य॒। वज्रा॑त्॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
वृत्र-वध
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे सभेश राजन् यथेन्द्रः सूर्य्यः महां सिन्धुमाशयानं वृत्रं निरस्फुरत्, यथाऽस्य वृष्णो वज्राद्भियाने इव रोदसी अरेजेतां कनिक्रदतस्तथा त्वं मायाविनं भिन्धि दुष्टान् कम्पयस्व रोदय च ॥९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
A ruler should crush and terrorize the wicked.
O king! you are President of the Assembly the way solar system develops the oceanic areas through the clouds and multiplies it, and the lightning creates terrific sound on the earth and in the sky, likewise, O king you shake terrorize and trouble the wicked persons.
