नि पर्व॑तः सा॒द्यप्र॑युच्छ॒न्त्सं मा॒तृभि॑र्वावशा॒नो अ॑क्रान्। दू॒रे पा॒रे वाणीं॑ व॒र्धय॑न्त॒ इन्द्रे॑षितां ध॒मनिं॑ पप्रथ॒न्नि॥
ni parvataḥ sādy aprayucchan sam mātṛbhir vāvaśāno akrān | dūre pāre vāṇīṁ vardhayanta indreṣitāṁ dhamanim paprathan ni ||
नि। पर्व॑तः। सा॒दि॒। अप्र॑ऽयुच्छन्। सम्। मा॒तृऽभिः॑। वा॒व॒शा॒नः। अ॒क्रा॒न्। दू॒रे। पा॒रे। वाणी॑म्। व॒र्धय॑न्तः। इन्द्र॑ऽइषिताम्। ध॒मनि॑म्। प॒प्र॒थ॒न्। नि॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
वाणी-वर्धन
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
यो मातृभिर्वावशानोऽप्रयुच्छन् पर्वतइव विद्वद्भिः संसादि तेन सह ये दोषान्दूरे कृर्वन्तो वाणीं पारे वर्द्धयन्तोऽन्यान् विदुषो न्यक्रांस्त इन्द्रेषितां धमनिं नि पप्रथन् ॥८॥
