उ॒क्थेष्विन्नु शू॑र॒ येषु॑ चा॒कन्स्तोमे॑ष्विन्द्र रु॒द्रिये॑षु च। तुभ्येदे॒ता यासु॑ मन्दसा॒नः प्र वा॒यवे॑ सिस्रते॒ न शु॒भ्राः॥
uktheṣv in nu śūra yeṣu cākan stomeṣv indra rudriyeṣu ca | tubhyed etā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ ||
उ॒क्थेषु॑। इत्। नु। शू॒र॒। येषु॑। चा॒कन्। स्तोमे॑षु। इ॒न्द्र॒। रु॒द्रिये॑षु। च॒। तुभ्य॑। इत्। ए॒ताः। यासु॑। म॒न्द॒सा॒नः। प्र। वा॒यवे॑। सि॒स्र॒ते॒। न। शु॒भ्राः॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
उक्थ-स्तोम-रुद्रिय
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे शूरेन्द्र येषु स्तोमेषु रुद्रियेषूक्थेषु स भवान्नु चाकन् यासु च मन्दसान इदसि तासु सर्वासु तुभ्येदेतावायवे शुभ्राः प्रसिस्रते न शोभयन्तु ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
More tips given for the rulers.
O brave ruler ! like the sun, you dispel all darkness and are ever shining. Through your sermons, speeches and words of praises, you show your preference or favor for those who established their vitality. The way air and beautiful lighting expand extensively, similarly only you are admired among all. We wish you Godspeed and brilliance.
